Little Known Facts About bhairav kavach.



 

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

  

इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे here धर्मस्कन्धे

It really is thought that sporting this sacred armor can invoke the blessings of Kaal Bhairav and supply a spiritual protect versus unfavorable energies.

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।





वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

Leave a Reply

Your email address will not be published. Required fields are marked *